Declension table of ?śrīdharolanagara

Deva

NeuterSingularDualPlural
Nominativeśrīdharolanagaram śrīdharolanagare śrīdharolanagarāṇi
Vocativeśrīdharolanagara śrīdharolanagare śrīdharolanagarāṇi
Accusativeśrīdharolanagaram śrīdharolanagare śrīdharolanagarāṇi
Instrumentalśrīdharolanagareṇa śrīdharolanagarābhyām śrīdharolanagaraiḥ
Dativeśrīdharolanagarāya śrīdharolanagarābhyām śrīdharolanagarebhyaḥ
Ablativeśrīdharolanagarāt śrīdharolanagarābhyām śrīdharolanagarebhyaḥ
Genitiveśrīdharolanagarasya śrīdharolanagarayoḥ śrīdharolanagarāṇām
Locativeśrīdharolanagare śrīdharolanagarayoḥ śrīdharolanagareṣu

Compound śrīdharolanagara -

Adverb -śrīdharolanagaram -śrīdharolanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria