सुबन्तावली ?श्रीधरोलनगर

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीधरोलनगरम् श्रीधरोलनगरे श्रीधरोलनगराणि
सम्बोधनम्श्रीधरोलनगर श्रीधरोलनगरे श्रीधरोलनगराणि
द्वितीयाश्रीधरोलनगरम् श्रीधरोलनगरे श्रीधरोलनगराणि
तृतीयाश्रीधरोलनगरेण श्रीधरोलनगराभ्याम् श्रीधरोलनगरैः
चतुर्थीश्रीधरोलनगराय श्रीधरोलनगराभ्याम् श्रीधरोलनगरेभ्यः
पञ्चमीश्रीधरोलनगरात् श्रीधरोलनगराभ्याम् श्रीधरोलनगरेभ्यः
षष्ठीश्रीधरोलनगरस्य श्रीधरोलनगरयोः श्रीधरोलनगराणाम्
सप्तमीश्रीधरोलनगरे श्रीधरोलनगरयोः श्रीधरोलनगरेषु

समास श्रीधरोलनगर

अव्यय ॰श्रीधरोलनगरम् ॰श्रीधरोलनगरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria