Declension table of ?śrīdharīyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśrīdharīyasaṃhitā śrīdharīyasaṃhite śrīdharīyasaṃhitāḥ
Vocativeśrīdharīyasaṃhite śrīdharīyasaṃhite śrīdharīyasaṃhitāḥ
Accusativeśrīdharīyasaṃhitām śrīdharīyasaṃhite śrīdharīyasaṃhitāḥ
Instrumentalśrīdharīyasaṃhitayā śrīdharīyasaṃhitābhyām śrīdharīyasaṃhitābhiḥ
Dativeśrīdharīyasaṃhitāyai śrīdharīyasaṃhitābhyām śrīdharīyasaṃhitābhyaḥ
Ablativeśrīdharīyasaṃhitāyāḥ śrīdharīyasaṃhitābhyām śrīdharīyasaṃhitābhyaḥ
Genitiveśrīdharīyasaṃhitāyāḥ śrīdharīyasaṃhitayoḥ śrīdharīyasaṃhitānām
Locativeśrīdharīyasaṃhitāyām śrīdharīyasaṃhitayoḥ śrīdharīyasaṃhitāsu

Adverb -śrīdharīyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria