सुबन्तावली ?श्रीधरीयसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमाश्रीधरीयसंहिता श्रीधरीयसंहिते श्रीधरीयसंहिताः
सम्बोधनम्श्रीधरीयसंहिते श्रीधरीयसंहिते श्रीधरीयसंहिताः
द्वितीयाश्रीधरीयसंहिताम् श्रीधरीयसंहिते श्रीधरीयसंहिताः
तृतीयाश्रीधरीयसंहितया श्रीधरीयसंहिताभ्याम् श्रीधरीयसंहिताभिः
चतुर्थीश्रीधरीयसंहितायै श्रीधरीयसंहिताभ्याम् श्रीधरीयसंहिताभ्यः
पञ्चमीश्रीधरीयसंहितायाः श्रीधरीयसंहिताभ्याम् श्रीधरीयसंहिताभ्यः
षष्ठीश्रीधरीयसंहितायाः श्रीधरीयसंहितयोः श्रीधरीयसंहितानाम्
सप्तमीश्रीधरीयसंहितायाम् श्रीधरीयसंहितयोः श्रीधरीयसंहितासु

अव्यय ॰श्रीधरीयसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria