Declension table of ?śrīdharānanda

Deva

MasculineSingularDualPlural
Nominativeśrīdharānandaḥ śrīdharānandau śrīdharānandāḥ
Vocativeśrīdharānanda śrīdharānandau śrīdharānandāḥ
Accusativeśrīdharānandam śrīdharānandau śrīdharānandān
Instrumentalśrīdharānandena śrīdharānandābhyām śrīdharānandaiḥ śrīdharānandebhiḥ
Dativeśrīdharānandāya śrīdharānandābhyām śrīdharānandebhyaḥ
Ablativeśrīdharānandāt śrīdharānandābhyām śrīdharānandebhyaḥ
Genitiveśrīdharānandasya śrīdharānandayoḥ śrīdharānandānām
Locativeśrīdharānande śrīdharānandayoḥ śrīdharānandeṣu

Compound śrīdharānanda -

Adverb -śrīdharānandam -śrīdharānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria