सुबन्तावली ?श्रीधरानन्द

Roma

पुमान्एकद्विबहु
प्रथमाश्रीधरानन्दः श्रीधरानन्दौ श्रीधरानन्दाः
सम्बोधनम्श्रीधरानन्द श्रीधरानन्दौ श्रीधरानन्दाः
द्वितीयाश्रीधरानन्दम् श्रीधरानन्दौ श्रीधरानन्दान्
तृतीयाश्रीधरानन्देन श्रीधरानन्दाभ्याम् श्रीधरानन्दैः श्रीधरानन्देभिः
चतुर्थीश्रीधरानन्दाय श्रीधरानन्दाभ्याम् श्रीधरानन्देभ्यः
पञ्चमीश्रीधरानन्दात् श्रीधरानन्दाभ्याम् श्रीधरानन्देभ्यः
षष्ठीश्रीधरानन्दस्य श्रीधरानन्दयोः श्रीधरानन्दानाम्
सप्तमीश्रीधरानन्दे श्रीधरानन्दयोः श्रीधरानन्देषु

समास श्रीधरानन्द

अव्यय ॰श्रीधरानन्दम् ॰श्रीधरानन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria