Declension table of ?śrībhāṣyavṛttyupanyāsa

Deva

MasculineSingularDualPlural
Nominativeśrībhāṣyavṛttyupanyāsaḥ śrībhāṣyavṛttyupanyāsau śrībhāṣyavṛttyupanyāsāḥ
Vocativeśrībhāṣyavṛttyupanyāsa śrībhāṣyavṛttyupanyāsau śrībhāṣyavṛttyupanyāsāḥ
Accusativeśrībhāṣyavṛttyupanyāsam śrībhāṣyavṛttyupanyāsau śrībhāṣyavṛttyupanyāsān
Instrumentalśrībhāṣyavṛttyupanyāsena śrībhāṣyavṛttyupanyāsābhyām śrībhāṣyavṛttyupanyāsaiḥ śrībhāṣyavṛttyupanyāsebhiḥ
Dativeśrībhāṣyavṛttyupanyāsāya śrībhāṣyavṛttyupanyāsābhyām śrībhāṣyavṛttyupanyāsebhyaḥ
Ablativeśrībhāṣyavṛttyupanyāsāt śrībhāṣyavṛttyupanyāsābhyām śrībhāṣyavṛttyupanyāsebhyaḥ
Genitiveśrībhāṣyavṛttyupanyāsasya śrībhāṣyavṛttyupanyāsayoḥ śrībhāṣyavṛttyupanyāsānām
Locativeśrībhāṣyavṛttyupanyāse śrībhāṣyavṛttyupanyāsayoḥ śrībhāṣyavṛttyupanyāseṣu

Compound śrībhāṣyavṛttyupanyāsa -

Adverb -śrībhāṣyavṛttyupanyāsam -śrībhāṣyavṛttyupanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria