सुबन्तावली ?श्रीभाष्यवृत्त्युपन्यास

Roma

पुमान्एकद्विबहु
प्रथमाश्रीभाष्यवृत्त्युपन्यासः श्रीभाष्यवृत्त्युपन्यासौ श्रीभाष्यवृत्त्युपन्यासाः
सम्बोधनम्श्रीभाष्यवृत्त्युपन्यास श्रीभाष्यवृत्त्युपन्यासौ श्रीभाष्यवृत्त्युपन्यासाः
द्वितीयाश्रीभाष्यवृत्त्युपन्यासम् श्रीभाष्यवृत्त्युपन्यासौ श्रीभाष्यवृत्त्युपन्यासान्
तृतीयाश्रीभाष्यवृत्त्युपन्यासेन श्रीभाष्यवृत्त्युपन्यासाभ्याम् श्रीभाष्यवृत्त्युपन्यासैः श्रीभाष्यवृत्त्युपन्यासेभिः
चतुर्थीश्रीभाष्यवृत्त्युपन्यासाय श्रीभाष्यवृत्त्युपन्यासाभ्याम् श्रीभाष्यवृत्त्युपन्यासेभ्यः
पञ्चमीश्रीभाष्यवृत्त्युपन्यासात् श्रीभाष्यवृत्त्युपन्यासाभ्याम् श्रीभाष्यवृत्त्युपन्यासेभ्यः
षष्ठीश्रीभाष्यवृत्त्युपन्यासस्य श्रीभाष्यवृत्त्युपन्यासयोः श्रीभाष्यवृत्त्युपन्यासानाम्
सप्तमीश्रीभाष्यवृत्त्युपन्यासे श्रीभाष्यवृत्त्युपन्यासयोः श्रीभाष्यवृत्त्युपन्यासेषु

समास श्रीभाष्यवृत्त्युपन्यास

अव्यय ॰श्रीभाष्यवृत्त्युपन्यासम् ॰श्रीभाष्यवृत्त्युपन्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria