Declension table of ?śrībhāṣyavṛtti

Deva

FeminineSingularDualPlural
Nominativeśrībhāṣyavṛttiḥ śrībhāṣyavṛttī śrībhāṣyavṛttayaḥ
Vocativeśrībhāṣyavṛtte śrībhāṣyavṛttī śrībhāṣyavṛttayaḥ
Accusativeśrībhāṣyavṛttim śrībhāṣyavṛttī śrībhāṣyavṛttīḥ
Instrumentalśrībhāṣyavṛttyā śrībhāṣyavṛttibhyām śrībhāṣyavṛttibhiḥ
Dativeśrībhāṣyavṛttyai śrībhāṣyavṛttaye śrībhāṣyavṛttibhyām śrībhāṣyavṛttibhyaḥ
Ablativeśrībhāṣyavṛttyāḥ śrībhāṣyavṛtteḥ śrībhāṣyavṛttibhyām śrībhāṣyavṛttibhyaḥ
Genitiveśrībhāṣyavṛttyāḥ śrībhāṣyavṛtteḥ śrībhāṣyavṛttyoḥ śrībhāṣyavṛttīnām
Locativeśrībhāṣyavṛttyām śrībhāṣyavṛttau śrībhāṣyavṛttyoḥ śrībhāṣyavṛttiṣu

Compound śrībhāṣyavṛtti -

Adverb -śrībhāṣyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria