सुबन्तावली ?श्रीभाष्यवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाश्रीभाष्यवृत्तिः श्रीभाष्यवृत्ती श्रीभाष्यवृत्तयः
सम्बोधनम्श्रीभाष्यवृत्ते श्रीभाष्यवृत्ती श्रीभाष्यवृत्तयः
द्वितीयाश्रीभाष्यवृत्तिम् श्रीभाष्यवृत्ती श्रीभाष्यवृत्तीः
तृतीयाश्रीभाष्यवृत्त्या श्रीभाष्यवृत्तिभ्याम् श्रीभाष्यवृत्तिभिः
चतुर्थीश्रीभाष्यवृत्त्यै श्रीभाष्यवृत्तये श्रीभाष्यवृत्तिभ्याम् श्रीभाष्यवृत्तिभ्यः
पञ्चमीश्रीभाष्यवृत्त्याः श्रीभाष्यवृत्तेः श्रीभाष्यवृत्तिभ्याम् श्रीभाष्यवृत्तिभ्यः
षष्ठीश्रीभाष्यवृत्त्याः श्रीभाष्यवृत्तेः श्रीभाष्यवृत्त्योः श्रीभाष्यवृत्तीनाम्
सप्तमीश्रीभाष्यवृत्त्याम् श्रीभाष्यवृत्तौ श्रीभाष्यवृत्त्योः श्रीभाष्यवृत्तिषु

समास श्रीभाष्यवृत्ति

अव्यय ॰श्रीभाष्यवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria