Declension table of śrībhāṣya

Deva

NeuterSingularDualPlural
Nominativeśrībhāṣyam śrībhāṣye śrībhāṣyāṇi
Vocativeśrībhāṣya śrībhāṣye śrībhāṣyāṇi
Accusativeśrībhāṣyam śrībhāṣye śrībhāṣyāṇi
Instrumentalśrībhāṣyeṇa śrībhāṣyābhyām śrībhāṣyaiḥ
Dativeśrībhāṣyāya śrībhāṣyābhyām śrībhāṣyebhyaḥ
Ablativeśrībhāṣyāt śrībhāṣyābhyām śrībhāṣyebhyaḥ
Genitiveśrībhāṣyasya śrībhāṣyayoḥ śrībhāṣyāṇām
Locativeśrībhāṣye śrībhāṣyayoḥ śrībhāṣyeṣu

Compound śrībhāṣya -

Adverb -śrībhāṣyam -śrībhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria