Declension table of śreyāṃsa

Deva

MasculineSingularDualPlural
Nominativeśreyāṃsaḥ śreyāṃsau śreyāṃsāḥ
Vocativeśreyāṃsa śreyāṃsau śreyāṃsāḥ
Accusativeśreyāṃsam śreyāṃsau śreyāṃsān
Instrumentalśreyāṃsena śreyāṃsābhyām śreyāṃsaiḥ śreyāṃsebhiḥ
Dativeśreyāṃsāya śreyāṃsābhyām śreyāṃsebhyaḥ
Ablativeśreyāṃsāt śreyāṃsābhyām śreyāṃsebhyaḥ
Genitiveśreyāṃsasya śreyāṃsayoḥ śreyāṃsānām
Locativeśreyāṃse śreyāṃsayoḥ śreyāṃseṣu

Compound śreyāṃsa -

Adverb -śreyāṃsam -śreyāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria