Declension table of śreman

Deva

MasculineSingularDualPlural
Nominativeśremā śremāṇau śremāṇaḥ
Vocativeśreman śremāṇau śremāṇaḥ
Accusativeśremāṇam śremāṇau śremṇaḥ
Instrumentalśremṇā śremabhyām śremabhiḥ
Dativeśremṇe śremabhyām śremabhyaḥ
Ablativeśremṇaḥ śremabhyām śremabhyaḥ
Genitiveśremṇaḥ śremṇoḥ śremṇām
Locativeśremṇi śremaṇi śremṇoḥ śremasu

Compound śrema -

Adverb -śremam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria