Declension table of śreṣṭhatara

Deva

MasculineSingularDualPlural
Nominativeśreṣṭhataraḥ śreṣṭhatarau śreṣṭhatarāḥ
Vocativeśreṣṭhatara śreṣṭhatarau śreṣṭhatarāḥ
Accusativeśreṣṭhataram śreṣṭhatarau śreṣṭhatarān
Instrumentalśreṣṭhatareṇa śreṣṭhatarābhyām śreṣṭhataraiḥ śreṣṭhatarebhiḥ
Dativeśreṣṭhatarāya śreṣṭhatarābhyām śreṣṭhatarebhyaḥ
Ablativeśreṣṭhatarāt śreṣṭhatarābhyām śreṣṭhatarebhyaḥ
Genitiveśreṣṭhatarasya śreṣṭhatarayoḥ śreṣṭhatarāṇām
Locativeśreṣṭhatare śreṣṭhatarayoḥ śreṣṭhatareṣu

Compound śreṣṭhatara -

Adverb -śreṣṭhataram -śreṣṭhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria