Declension table of śreṣṭhatama

Deva

NeuterSingularDualPlural
Nominativeśreṣṭhatamam śreṣṭhatame śreṣṭhatamāni
Vocativeśreṣṭhatama śreṣṭhatame śreṣṭhatamāni
Accusativeśreṣṭhatamam śreṣṭhatame śreṣṭhatamāni
Instrumentalśreṣṭhatamena śreṣṭhatamābhyām śreṣṭhatamaiḥ
Dativeśreṣṭhatamāya śreṣṭhatamābhyām śreṣṭhatamebhyaḥ
Ablativeśreṣṭhatamāt śreṣṭhatamābhyām śreṣṭhatamebhyaḥ
Genitiveśreṣṭhatamasya śreṣṭhatamayoḥ śreṣṭhatamānām
Locativeśreṣṭhatame śreṣṭhatamayoḥ śreṣṭhatameṣu

Compound śreṣṭhatama -

Adverb -śreṣṭhatamam -śreṣṭhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria