Declension table of ?śreṣṭhakāṣṭha

Deva

MasculineSingularDualPlural
Nominativeśreṣṭhakāṣṭhaḥ śreṣṭhakāṣṭhau śreṣṭhakāṣṭhāḥ
Vocativeśreṣṭhakāṣṭha śreṣṭhakāṣṭhau śreṣṭhakāṣṭhāḥ
Accusativeśreṣṭhakāṣṭham śreṣṭhakāṣṭhau śreṣṭhakāṣṭhān
Instrumentalśreṣṭhakāṣṭhena śreṣṭhakāṣṭhābhyām śreṣṭhakāṣṭhaiḥ śreṣṭhakāṣṭhebhiḥ
Dativeśreṣṭhakāṣṭhāya śreṣṭhakāṣṭhābhyām śreṣṭhakāṣṭhebhyaḥ
Ablativeśreṣṭhakāṣṭhāt śreṣṭhakāṣṭhābhyām śreṣṭhakāṣṭhebhyaḥ
Genitiveśreṣṭhakāṣṭhasya śreṣṭhakāṣṭhayoḥ śreṣṭhakāṣṭhānām
Locativeśreṣṭhakāṣṭhe śreṣṭhakāṣṭhayoḥ śreṣṭhakāṣṭheṣu

Compound śreṣṭhakāṣṭha -

Adverb -śreṣṭhakāṣṭham -śreṣṭhakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria