सुबन्तावली ?श्रेष्ठकाष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाश्रेष्ठकाष्ठः श्रेष्ठकाष्ठौ श्रेष्ठकाष्ठाः
सम्बोधनम्श्रेष्ठकाष्ठ श्रेष्ठकाष्ठौ श्रेष्ठकाष्ठाः
द्वितीयाश्रेष्ठकाष्ठम् श्रेष्ठकाष्ठौ श्रेष्ठकाष्ठान्
तृतीयाश्रेष्ठकाष्ठेन श्रेष्ठकाष्ठाभ्याम् श्रेष्ठकाष्ठैः श्रेष्ठकाष्ठेभिः
चतुर्थीश्रेष्ठकाष्ठाय श्रेष्ठकाष्ठाभ्याम् श्रेष्ठकाष्ठेभ्यः
पञ्चमीश्रेष्ठकाष्ठात् श्रेष्ठकाष्ठाभ्याम् श्रेष्ठकाष्ठेभ्यः
षष्ठीश्रेष्ठकाष्ठस्य श्रेष्ठकाष्ठयोः श्रेष्ठकाष्ठानाम्
सप्तमीश्रेष्ठकाष्ठे श्रेष्ठकाष्ठयोः श्रेष्ठकाष्ठेषु

समास श्रेष्ठकाष्ठ

अव्यय ॰श्रेष्ठकाष्ठम् ॰श्रेष्ठकाष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria