Declension table of śreṣṭha

Deva

NeuterSingularDualPlural
Nominativeśreṣṭham śreṣṭhe śreṣṭhāni
Vocativeśreṣṭha śreṣṭhe śreṣṭhāni
Accusativeśreṣṭham śreṣṭhe śreṣṭhāni
Instrumentalśreṣṭhena śreṣṭhābhyām śreṣṭhaiḥ
Dativeśreṣṭhāya śreṣṭhābhyām śreṣṭhebhyaḥ
Ablativeśreṣṭhāt śreṣṭhābhyām śreṣṭhebhyaḥ
Genitiveśreṣṭhasya śreṣṭhayoḥ śreṣṭhānām
Locativeśreṣṭhe śreṣṭhayoḥ śreṣṭheṣu

Compound śreṣṭha -

Adverb -śreṣṭham -śreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria