Declension table of śreṣṭha

Deva

MasculineSingularDualPlural
Nominativeśreṣṭhaḥ śreṣṭhau śreṣṭhāḥ
Vocativeśreṣṭha śreṣṭhau śreṣṭhāḥ
Accusativeśreṣṭham śreṣṭhau śreṣṭhān
Instrumentalśreṣṭhena śreṣṭhābhyām śreṣṭhaiḥ śreṣṭhebhiḥ
Dativeśreṣṭhāya śreṣṭhābhyām śreṣṭhebhyaḥ
Ablativeśreṣṭhāt śreṣṭhābhyām śreṣṭhebhyaḥ
Genitiveśreṣṭhasya śreṣṭhayoḥ śreṣṭhānām
Locativeśreṣṭhe śreṣṭhayoḥ śreṣṭheṣu

Compound śreṣṭha -

Adverb -śreṣṭham -śreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria