Declension table of śreṇika

Deva

MasculineSingularDualPlural
Nominativeśreṇikaḥ śreṇikau śreṇikāḥ
Vocativeśreṇika śreṇikau śreṇikāḥ
Accusativeśreṇikam śreṇikau śreṇikān
Instrumentalśreṇikena śreṇikābhyām śreṇikaiḥ śreṇikebhiḥ
Dativeśreṇikāya śreṇikābhyām śreṇikebhyaḥ
Ablativeśreṇikāt śreṇikābhyām śreṇikebhyaḥ
Genitiveśreṇikasya śreṇikayoḥ śreṇikānām
Locativeśreṇike śreṇikayoḥ śreṇikeṣu

Compound śreṇika -

Adverb -śreṇikam -śreṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria