Declension table of ?śraviṣṭhābhū

Deva

MasculineSingularDualPlural
Nominativeśraviṣṭhābhūḥ śraviṣṭhābhuvau śraviṣṭhābhuvaḥ
Vocativeśraviṣṭhābhūḥ śraviṣṭhābhu śraviṣṭhābhuvau śraviṣṭhābhuvaḥ
Accusativeśraviṣṭhābhuvam śraviṣṭhābhuvau śraviṣṭhābhuvaḥ
Instrumentalśraviṣṭhābhuvā śraviṣṭhābhūbhyām śraviṣṭhābhūbhiḥ
Dativeśraviṣṭhābhuvai śraviṣṭhābhuve śraviṣṭhābhūbhyām śraviṣṭhābhūbhyaḥ
Ablativeśraviṣṭhābhuvāḥ śraviṣṭhābhuvaḥ śraviṣṭhābhūbhyām śraviṣṭhābhūbhyaḥ
Genitiveśraviṣṭhābhuvāḥ śraviṣṭhābhuvaḥ śraviṣṭhābhuvoḥ śraviṣṭhābhūnām śraviṣṭhābhuvām
Locativeśraviṣṭhābhuvi śraviṣṭhābhuvām śraviṣṭhābhuvoḥ śraviṣṭhābhūṣu

Compound śraviṣṭhābhū -

Adverb -śraviṣṭhābhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria