सुबन्तावली ?श्रविष्ठाभू

Roma

पुमान्एकद्विबहु
प्रथमाश्रविष्ठाभूः श्रविष्ठाभुवौ श्रविष्ठाभुवः
सम्बोधनम्श्रविष्ठाभूः श्रविष्ठाभु श्रविष्ठाभुवौ श्रविष्ठाभुवः
द्वितीयाश्रविष्ठाभुवम् श्रविष्ठाभुवौ श्रविष्ठाभुवः
तृतीयाश्रविष्ठाभुवा श्रविष्ठाभूभ्याम् श्रविष्ठाभूभिः
चतुर्थीश्रविष्ठाभुवै श्रविष्ठाभुवे श्रविष्ठाभूभ्याम् श्रविष्ठाभूभ्यः
पञ्चमीश्रविष्ठाभुवाः श्रविष्ठाभुवः श्रविष्ठाभूभ्याम् श्रविष्ठाभूभ्यः
षष्ठीश्रविष्ठाभुवाः श्रविष्ठाभुवः श्रविष्ठाभुवोः श्रविष्ठाभूनाम् श्रविष्ठाभुवाम्
सप्तमीश्रविष्ठाभुवि श्रविष्ठाभुवाम् श्रविष्ठाभुवोः श्रविष्ठाभूषु

समास श्रविष्ठाभू

अव्यय ॰श्रविष्ठाभु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria