Declension table of śraviṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśraviṣṭhā śraviṣṭhe śraviṣṭhāḥ
Vocativeśraviṣṭhe śraviṣṭhe śraviṣṭhāḥ
Accusativeśraviṣṭhām śraviṣṭhe śraviṣṭhāḥ
Instrumentalśraviṣṭhayā śraviṣṭhābhyām śraviṣṭhābhiḥ
Dativeśraviṣṭhāyai śraviṣṭhābhyām śraviṣṭhābhyaḥ
Ablativeśraviṣṭhāyāḥ śraviṣṭhābhyām śraviṣṭhābhyaḥ
Genitiveśraviṣṭhāyāḥ śraviṣṭhayoḥ śraviṣṭhānām
Locativeśraviṣṭhāyām śraviṣṭhayoḥ śraviṣṭhāsu

Adverb -śraviṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria