Declension table of ?śravaṇodara

Deva

NeuterSingularDualPlural
Nominativeśravaṇodaram śravaṇodare śravaṇodarāṇi
Vocativeśravaṇodara śravaṇodare śravaṇodarāṇi
Accusativeśravaṇodaram śravaṇodare śravaṇodarāṇi
Instrumentalśravaṇodareṇa śravaṇodarābhyām śravaṇodaraiḥ
Dativeśravaṇodarāya śravaṇodarābhyām śravaṇodarebhyaḥ
Ablativeśravaṇodarāt śravaṇodarābhyām śravaṇodarebhyaḥ
Genitiveśravaṇodarasya śravaṇodarayoḥ śravaṇodarāṇām
Locativeśravaṇodare śravaṇodarayoḥ śravaṇodareṣu

Compound śravaṇodara -

Adverb -śravaṇodaram -śravaṇodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria