सुबन्तावली ?श्रवणोदर

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रवणोदरम् श्रवणोदरे श्रवणोदराणि
सम्बोधनम्श्रवणोदर श्रवणोदरे श्रवणोदराणि
द्वितीयाश्रवणोदरम् श्रवणोदरे श्रवणोदराणि
तृतीयाश्रवणोदरेण श्रवणोदराभ्याम् श्रवणोदरैः
चतुर्थीश्रवणोदराय श्रवणोदराभ्याम् श्रवणोदरेभ्यः
पञ्चमीश्रवणोदरात् श्रवणोदराभ्याम् श्रवणोदरेभ्यः
षष्ठीश्रवणोदरस्य श्रवणोदरयोः श्रवणोदराणाम्
सप्तमीश्रवणोदरे श्रवणोदरयोः श्रवणोदरेषु

समास श्रवणोदर

अव्यय ॰श्रवणोदरम् ॰श्रवणोदरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria