Declension table of ?śravaṇikāvrata

Deva

NeuterSingularDualPlural
Nominativeśravaṇikāvratam śravaṇikāvrate śravaṇikāvratāni
Vocativeśravaṇikāvrata śravaṇikāvrate śravaṇikāvratāni
Accusativeśravaṇikāvratam śravaṇikāvrate śravaṇikāvratāni
Instrumentalśravaṇikāvratena śravaṇikāvratābhyām śravaṇikāvrataiḥ
Dativeśravaṇikāvratāya śravaṇikāvratābhyām śravaṇikāvratebhyaḥ
Ablativeśravaṇikāvratāt śravaṇikāvratābhyām śravaṇikāvratebhyaḥ
Genitiveśravaṇikāvratasya śravaṇikāvratayoḥ śravaṇikāvratānām
Locativeśravaṇikāvrate śravaṇikāvratayoḥ śravaṇikāvrateṣu

Compound śravaṇikāvrata -

Adverb -śravaṇikāvratam -śravaṇikāvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria