सुबन्तावली ?श्रवणिकाव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रवणिकाव्रतम् श्रवणिकाव्रते श्रवणिकाव्रतानि
सम्बोधनम्श्रवणिकाव्रत श्रवणिकाव्रते श्रवणिकाव्रतानि
द्वितीयाश्रवणिकाव्रतम् श्रवणिकाव्रते श्रवणिकाव्रतानि
तृतीयाश्रवणिकाव्रतेन श्रवणिकाव्रताभ्याम् श्रवणिकाव्रतैः
चतुर्थीश्रवणिकाव्रताय श्रवणिकाव्रताभ्याम् श्रवणिकाव्रतेभ्यः
पञ्चमीश्रवणिकाव्रतात् श्रवणिकाव्रताभ्याम् श्रवणिकाव्रतेभ्यः
षष्ठीश्रवणिकाव्रतस्य श्रवणिकाव्रतयोः श्रवणिकाव्रतानाम्
सप्तमीश्रवणिकाव्रते श्रवणिकाव्रतयोः श्रवणिकाव्रतेषु

समास श्रवणिकाव्रत

अव्यय ॰श्रवणिकाव्रतम् ॰श्रवणिकाव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria