Declension table of ?śravaṇavidāraṇā

Deva

FeminineSingularDualPlural
Nominativeśravaṇavidāraṇā śravaṇavidāraṇe śravaṇavidāraṇāḥ
Vocativeśravaṇavidāraṇe śravaṇavidāraṇe śravaṇavidāraṇāḥ
Accusativeśravaṇavidāraṇām śravaṇavidāraṇe śravaṇavidāraṇāḥ
Instrumentalśravaṇavidāraṇayā śravaṇavidāraṇābhyām śravaṇavidāraṇābhiḥ
Dativeśravaṇavidāraṇāyai śravaṇavidāraṇābhyām śravaṇavidāraṇābhyaḥ
Ablativeśravaṇavidāraṇāyāḥ śravaṇavidāraṇābhyām śravaṇavidāraṇābhyaḥ
Genitiveśravaṇavidāraṇāyāḥ śravaṇavidāraṇayoḥ śravaṇavidāraṇānām
Locativeśravaṇavidāraṇāyām śravaṇavidāraṇayoḥ śravaṇavidāraṇāsu

Adverb -śravaṇavidāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria