सुबन्तावली ?श्रवणविदारणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रवणविदारणा श्रवणविदारणे श्रवणविदारणाः
सम्बोधनम्श्रवणविदारणे श्रवणविदारणे श्रवणविदारणाः
द्वितीयाश्रवणविदारणाम् श्रवणविदारणे श्रवणविदारणाः
तृतीयाश्रवणविदारणया श्रवणविदारणाभ्याम् श्रवणविदारणाभिः
चतुर्थीश्रवणविदारणायै श्रवणविदारणाभ्याम् श्रवणविदारणाभ्यः
पञ्चमीश्रवणविदारणायाः श्रवणविदारणाभ्याम् श्रवणविदारणाभ्यः
षष्ठीश्रवणविदारणायाः श्रवणविदारणयोः श्रवणविदारणानाम्
सप्तमीश्रवणविदारणायाम् श्रवणविदारणयोः श्रवणविदारणासु

अव्यय ॰श्रवणविदारणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria