Declension table of ?śravaṇaviṣaya

Deva

MasculineSingularDualPlural
Nominativeśravaṇaviṣayaḥ śravaṇaviṣayau śravaṇaviṣayāḥ
Vocativeśravaṇaviṣaya śravaṇaviṣayau śravaṇaviṣayāḥ
Accusativeśravaṇaviṣayam śravaṇaviṣayau śravaṇaviṣayān
Instrumentalśravaṇaviṣayeṇa śravaṇaviṣayābhyām śravaṇaviṣayaiḥ śravaṇaviṣayebhiḥ
Dativeśravaṇaviṣayāya śravaṇaviṣayābhyām śravaṇaviṣayebhyaḥ
Ablativeśravaṇaviṣayāt śravaṇaviṣayābhyām śravaṇaviṣayebhyaḥ
Genitiveśravaṇaviṣayasya śravaṇaviṣayayoḥ śravaṇaviṣayāṇām
Locativeśravaṇaviṣaye śravaṇaviṣayayoḥ śravaṇaviṣayeṣu

Compound śravaṇaviṣaya -

Adverb -śravaṇaviṣayam -śravaṇaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria