सुबन्तावली ?श्रवणविषय

Roma

पुमान्एकद्विबहु
प्रथमाश्रवणविषयः श्रवणविषयौ श्रवणविषयाः
सम्बोधनम्श्रवणविषय श्रवणविषयौ श्रवणविषयाः
द्वितीयाश्रवणविषयम् श्रवणविषयौ श्रवणविषयान्
तृतीयाश्रवणविषयेण श्रवणविषयाभ्याम् श्रवणविषयैः श्रवणविषयेभिः
चतुर्थीश्रवणविषयाय श्रवणविषयाभ्याम् श्रवणविषयेभ्यः
पञ्चमीश्रवणविषयात् श्रवणविषयाभ्याम् श्रवणविषयेभ्यः
षष्ठीश्रवणविषयस्य श्रवणविषययोः श्रवणविषयाणाम्
सप्तमीश्रवणविषये श्रवणविषययोः श्रवणविषयेषु

समास श्रवणविषय

अव्यय ॰श्रवणविषयम् ॰श्रवणविषयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria