Declension table of ?śravaṇasukhā

Deva

FeminineSingularDualPlural
Nominativeśravaṇasukhā śravaṇasukhe śravaṇasukhāḥ
Vocativeśravaṇasukhe śravaṇasukhe śravaṇasukhāḥ
Accusativeśravaṇasukhām śravaṇasukhe śravaṇasukhāḥ
Instrumentalśravaṇasukhayā śravaṇasukhābhyām śravaṇasukhābhiḥ
Dativeśravaṇasukhāyai śravaṇasukhābhyām śravaṇasukhābhyaḥ
Ablativeśravaṇasukhāyāḥ śravaṇasukhābhyām śravaṇasukhābhyaḥ
Genitiveśravaṇasukhāyāḥ śravaṇasukhayoḥ śravaṇasukhānām
Locativeśravaṇasukhāyām śravaṇasukhayoḥ śravaṇasukhāsu

Adverb -śravaṇasukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria