सुबन्तावली ?श्रवणसुखा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रवणसुखा श्रवणसुखे श्रवणसुखाः
सम्बोधनम्श्रवणसुखे श्रवणसुखे श्रवणसुखाः
द्वितीयाश्रवणसुखाम् श्रवणसुखे श्रवणसुखाः
तृतीयाश्रवणसुखया श्रवणसुखाभ्याम् श्रवणसुखाभिः
चतुर्थीश्रवणसुखायै श्रवणसुखाभ्याम् श्रवणसुखाभ्यः
पञ्चमीश्रवणसुखायाः श्रवणसुखाभ्याम् श्रवणसुखाभ्यः
षष्ठीश्रवणसुखायाः श्रवणसुखयोः श्रवणसुखानाम्
सप्तमीश्रवणसुखायाम् श्रवणसुखयोः श्रवणसुखासु

अव्यय ॰श्रवणसुखम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria