Declension table of ?śravaṇasubhagā

Deva

FeminineSingularDualPlural
Nominativeśravaṇasubhagā śravaṇasubhage śravaṇasubhagāḥ
Vocativeśravaṇasubhage śravaṇasubhage śravaṇasubhagāḥ
Accusativeśravaṇasubhagām śravaṇasubhage śravaṇasubhagāḥ
Instrumentalśravaṇasubhagayā śravaṇasubhagābhyām śravaṇasubhagābhiḥ
Dativeśravaṇasubhagāyai śravaṇasubhagābhyām śravaṇasubhagābhyaḥ
Ablativeśravaṇasubhagāyāḥ śravaṇasubhagābhyām śravaṇasubhagābhyaḥ
Genitiveśravaṇasubhagāyāḥ śravaṇasubhagayoḥ śravaṇasubhagānām
Locativeśravaṇasubhagāyām śravaṇasubhagayoḥ śravaṇasubhagāsu

Adverb -śravaṇasubhagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria