सुबन्तावली ?श्रवणसुभगा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रवणसुभगा श्रवणसुभगे श्रवणसुभगाः
सम्बोधनम्श्रवणसुभगे श्रवणसुभगे श्रवणसुभगाः
द्वितीयाश्रवणसुभगाम् श्रवणसुभगे श्रवणसुभगाः
तृतीयाश्रवणसुभगया श्रवणसुभगाभ्याम् श्रवणसुभगाभिः
चतुर्थीश्रवणसुभगायै श्रवणसुभगाभ्याम् श्रवणसुभगाभ्यः
पञ्चमीश्रवणसुभगायाः श्रवणसुभगाभ्याम् श्रवणसुभगाभ्यः
षष्ठीश्रवणसुभगायाः श्रवणसुभगयोः श्रवणसुभगानाम्
सप्तमीश्रवणसुभगायाम् श्रवणसुभगयोः श्रवणसुभगासु

अव्यय ॰श्रवणसुभगम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria