Declension table of ?śravaṇapuṭaka

Deva

MasculineSingularDualPlural
Nominativeśravaṇapuṭakaḥ śravaṇapuṭakau śravaṇapuṭakāḥ
Vocativeśravaṇapuṭaka śravaṇapuṭakau śravaṇapuṭakāḥ
Accusativeśravaṇapuṭakam śravaṇapuṭakau śravaṇapuṭakān
Instrumentalśravaṇapuṭakena śravaṇapuṭakābhyām śravaṇapuṭakaiḥ śravaṇapuṭakebhiḥ
Dativeśravaṇapuṭakāya śravaṇapuṭakābhyām śravaṇapuṭakebhyaḥ
Ablativeśravaṇapuṭakāt śravaṇapuṭakābhyām śravaṇapuṭakebhyaḥ
Genitiveśravaṇapuṭakasya śravaṇapuṭakayoḥ śravaṇapuṭakānām
Locativeśravaṇapuṭake śravaṇapuṭakayoḥ śravaṇapuṭakeṣu

Compound śravaṇapuṭaka -

Adverb -śravaṇapuṭakam -śravaṇapuṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria