सुबन्तावली ?श्रवणपुटक

Roma

पुमान्एकद्विबहु
प्रथमाश्रवणपुटकः श्रवणपुटकौ श्रवणपुटकाः
सम्बोधनम्श्रवणपुटक श्रवणपुटकौ श्रवणपुटकाः
द्वितीयाश्रवणपुटकम् श्रवणपुटकौ श्रवणपुटकान्
तृतीयाश्रवणपुटकेन श्रवणपुटकाभ्याम् श्रवणपुटकैः श्रवणपुटकेभिः
चतुर्थीश्रवणपुटकाय श्रवणपुटकाभ्याम् श्रवणपुटकेभ्यः
पञ्चमीश्रवणपुटकात् श्रवणपुटकाभ्याम् श्रवणपुटकेभ्यः
षष्ठीश्रवणपुटकस्य श्रवणपुटकयोः श्रवणपुटकानाम्
सप्तमीश्रवणपुटके श्रवणपुटकयोः श्रवणपुटकेषु

समास श्रवणपुटक

अव्यय ॰श्रवणपुटकम् ॰श्रवणपुटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria