Declension table of ?śravaṇapathagatā

Deva

FeminineSingularDualPlural
Nominativeśravaṇapathagatā śravaṇapathagate śravaṇapathagatāḥ
Vocativeśravaṇapathagate śravaṇapathagate śravaṇapathagatāḥ
Accusativeśravaṇapathagatām śravaṇapathagate śravaṇapathagatāḥ
Instrumentalśravaṇapathagatayā śravaṇapathagatābhyām śravaṇapathagatābhiḥ
Dativeśravaṇapathagatāyai śravaṇapathagatābhyām śravaṇapathagatābhyaḥ
Ablativeśravaṇapathagatāyāḥ śravaṇapathagatābhyām śravaṇapathagatābhyaḥ
Genitiveśravaṇapathagatāyāḥ śravaṇapathagatayoḥ śravaṇapathagatānām
Locativeśravaṇapathagatāyām śravaṇapathagatayoḥ śravaṇapathagatāsu

Adverb -śravaṇapathagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria