सुबन्तावली ?श्रवणपथगता

Roma

स्त्रीएकद्विबहु
प्रथमाश्रवणपथगता श्रवणपथगते श्रवणपथगताः
सम्बोधनम्श्रवणपथगते श्रवणपथगते श्रवणपथगताः
द्वितीयाश्रवणपथगताम् श्रवणपथगते श्रवणपथगताः
तृतीयाश्रवणपथगतया श्रवणपथगताभ्याम् श्रवणपथगताभिः
चतुर्थीश्रवणपथगतायै श्रवणपथगताभ्याम् श्रवणपथगताभ्यः
पञ्चमीश्रवणपथगतायाः श्रवणपथगताभ्याम् श्रवणपथगताभ्यः
षष्ठीश्रवणपथगतायाः श्रवणपथगतयोः श्रवणपथगतानाम्
सप्तमीश्रवणपथगतायाम् श्रवणपथगतयोः श्रवणपथगतासु

अव्यय ॰श्रवणपथगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria