Declension table of ?śravaṇapathagata

Deva

NeuterSingularDualPlural
Nominativeśravaṇapathagatam śravaṇapathagate śravaṇapathagatāni
Vocativeśravaṇapathagata śravaṇapathagate śravaṇapathagatāni
Accusativeśravaṇapathagatam śravaṇapathagate śravaṇapathagatāni
Instrumentalśravaṇapathagatena śravaṇapathagatābhyām śravaṇapathagataiḥ
Dativeśravaṇapathagatāya śravaṇapathagatābhyām śravaṇapathagatebhyaḥ
Ablativeśravaṇapathagatāt śravaṇapathagatābhyām śravaṇapathagatebhyaḥ
Genitiveśravaṇapathagatasya śravaṇapathagatayoḥ śravaṇapathagatānām
Locativeśravaṇapathagate śravaṇapathagatayoḥ śravaṇapathagateṣu

Compound śravaṇapathagata -

Adverb -śravaṇapathagatam -śravaṇapathagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria