सुबन्तावली ?श्रवणपथगत

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रवणपथगतम् श्रवणपथगते श्रवणपथगतानि
सम्बोधनम्श्रवणपथगत श्रवणपथगते श्रवणपथगतानि
द्वितीयाश्रवणपथगतम् श्रवणपथगते श्रवणपथगतानि
तृतीयाश्रवणपथगतेन श्रवणपथगताभ्याम् श्रवणपथगतैः
चतुर्थीश्रवणपथगताय श्रवणपथगताभ्याम् श्रवणपथगतेभ्यः
पञ्चमीश्रवणपथगतात् श्रवणपथगताभ्याम् श्रवणपथगतेभ्यः
षष्ठीश्रवणपथगतस्य श्रवणपथगतयोः श्रवणपथगतानाम्
सप्तमीश्रवणपथगते श्रवणपथगतयोः श्रवणपथगतेषु

समास श्रवणपथगत

अव्यय ॰श्रवणपथगतम् ॰श्रवणपथगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria