Declension table of ?śravaṇaparuṣā

Deva

FeminineSingularDualPlural
Nominativeśravaṇaparuṣā śravaṇaparuṣe śravaṇaparuṣāḥ
Vocativeśravaṇaparuṣe śravaṇaparuṣe śravaṇaparuṣāḥ
Accusativeśravaṇaparuṣām śravaṇaparuṣe śravaṇaparuṣāḥ
Instrumentalśravaṇaparuṣayā śravaṇaparuṣābhyām śravaṇaparuṣābhiḥ
Dativeśravaṇaparuṣāyai śravaṇaparuṣābhyām śravaṇaparuṣābhyaḥ
Ablativeśravaṇaparuṣāyāḥ śravaṇaparuṣābhyām śravaṇaparuṣābhyaḥ
Genitiveśravaṇaparuṣāyāḥ śravaṇaparuṣayoḥ śravaṇaparuṣāṇām
Locativeśravaṇaparuṣāyām śravaṇaparuṣayoḥ śravaṇaparuṣāsu

Adverb -śravaṇaparuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria