सुबन्तावली ?श्रवणपरुषा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रवणपरुषा श्रवणपरुषे श्रवणपरुषाः
सम्बोधनम्श्रवणपरुषे श्रवणपरुषे श्रवणपरुषाः
द्वितीयाश्रवणपरुषाम् श्रवणपरुषे श्रवणपरुषाः
तृतीयाश्रवणपरुषया श्रवणपरुषाभ्याम् श्रवणपरुषाभिः
चतुर्थीश्रवणपरुषायै श्रवणपरुषाभ्याम् श्रवणपरुषाभ्यः
पञ्चमीश्रवणपरुषायाः श्रवणपरुषाभ्याम् श्रवणपरुषाभ्यः
षष्ठीश्रवणपरुषायाः श्रवणपरुषयोः श्रवणपरुषाणाम्
सप्तमीश्रवणपरुषायाम् श्रवणपरुषयोः श्रवणपरुषासु

अव्यय ॰श्रवणपरुषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria