Declension table of ?śravaṇapāśa

Deva

MasculineSingularDualPlural
Nominativeśravaṇapāśaḥ śravaṇapāśau śravaṇapāśāḥ
Vocativeśravaṇapāśa śravaṇapāśau śravaṇapāśāḥ
Accusativeśravaṇapāśam śravaṇapāśau śravaṇapāśān
Instrumentalśravaṇapāśena śravaṇapāśābhyām śravaṇapāśaiḥ śravaṇapāśebhiḥ
Dativeśravaṇapāśāya śravaṇapāśābhyām śravaṇapāśebhyaḥ
Ablativeśravaṇapāśāt śravaṇapāśābhyām śravaṇapāśebhyaḥ
Genitiveśravaṇapāśasya śravaṇapāśayoḥ śravaṇapāśānām
Locativeśravaṇapāśe śravaṇapāśayoḥ śravaṇapāśeṣu

Compound śravaṇapāśa -

Adverb -śravaṇapāśam -śravaṇapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria