सुबन्तावली ?श्रवणपाश

Roma

पुमान्एकद्विबहु
प्रथमाश्रवणपाशः श्रवणपाशौ श्रवणपाशाः
सम्बोधनम्श्रवणपाश श्रवणपाशौ श्रवणपाशाः
द्वितीयाश्रवणपाशम् श्रवणपाशौ श्रवणपाशान्
तृतीयाश्रवणपाशेन श्रवणपाशाभ्याम् श्रवणपाशैः श्रवणपाशेभिः
चतुर्थीश्रवणपाशाय श्रवणपाशाभ्याम् श्रवणपाशेभ्यः
पञ्चमीश्रवणपाशात् श्रवणपाशाभ्याम् श्रवणपाशेभ्यः
षष्ठीश्रवणपाशस्य श्रवणपाशयोः श्रवणपाशानाम्
सप्तमीश्रवणपाशे श्रवणपाशयोः श्रवणपाशेषु

समास श्रवणपाश

अव्यय ॰श्रवणपाशम् ॰श्रवणपाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria