Declension table of ?śravaṇamaya

Deva

MasculineSingularDualPlural
Nominativeśravaṇamayaḥ śravaṇamayau śravaṇamayāḥ
Vocativeśravaṇamaya śravaṇamayau śravaṇamayāḥ
Accusativeśravaṇamayam śravaṇamayau śravaṇamayān
Instrumentalśravaṇamayena śravaṇamayābhyām śravaṇamayaiḥ śravaṇamayebhiḥ
Dativeśravaṇamayāya śravaṇamayābhyām śravaṇamayebhyaḥ
Ablativeśravaṇamayāt śravaṇamayābhyām śravaṇamayebhyaḥ
Genitiveśravaṇamayasya śravaṇamayayoḥ śravaṇamayānām
Locativeśravaṇamaye śravaṇamayayoḥ śravaṇamayeṣu

Compound śravaṇamaya -

Adverb -śravaṇamayam -śravaṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria