सुबन्तावली ?श्रवणमय

Roma

पुमान्एकद्विबहु
प्रथमाश्रवणमयः श्रवणमयौ श्रवणमयाः
सम्बोधनम्श्रवणमय श्रवणमयौ श्रवणमयाः
द्वितीयाश्रवणमयम् श्रवणमयौ श्रवणमयान्
तृतीयाश्रवणमयेन श्रवणमयाभ्याम् श्रवणमयैः श्रवणमयेभिः
चतुर्थीश्रवणमयाय श्रवणमयाभ्याम् श्रवणमयेभ्यः
पञ्चमीश्रवणमयात् श्रवणमयाभ्याम् श्रवणमयेभ्यः
षष्ठीश्रवणमयस्य श्रवणमययोः श्रवणमयानाम्
सप्तमीश्रवणमये श्रवणमययोः श्रवणमयेषु

समास श्रवणमय

अव्यय ॰श्रवणमयम् ॰श्रवणमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria