Declension table of ?śravaṇagocara

Deva

MasculineSingularDualPlural
Nominativeśravaṇagocaraḥ śravaṇagocarau śravaṇagocarāḥ
Vocativeśravaṇagocara śravaṇagocarau śravaṇagocarāḥ
Accusativeśravaṇagocaram śravaṇagocarau śravaṇagocarān
Instrumentalśravaṇagocareṇa śravaṇagocarābhyām śravaṇagocaraiḥ śravaṇagocarebhiḥ
Dativeśravaṇagocarāya śravaṇagocarābhyām śravaṇagocarebhyaḥ
Ablativeśravaṇagocarāt śravaṇagocarābhyām śravaṇagocarebhyaḥ
Genitiveśravaṇagocarasya śravaṇagocarayoḥ śravaṇagocarāṇām
Locativeśravaṇagocare śravaṇagocarayoḥ śravaṇagocareṣu

Compound śravaṇagocara -

Adverb -śravaṇagocaram -śravaṇagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria