सुबन्तावली ?श्रवणगोचर

Roma

पुमान्एकद्विबहु
प्रथमाश्रवणगोचरः श्रवणगोचरौ श्रवणगोचराः
सम्बोधनम्श्रवणगोचर श्रवणगोचरौ श्रवणगोचराः
द्वितीयाश्रवणगोचरम् श्रवणगोचरौ श्रवणगोचरान्
तृतीयाश्रवणगोचरेण श्रवणगोचराभ्याम् श्रवणगोचरैः श्रवणगोचरेभिः
चतुर्थीश्रवणगोचराय श्रवणगोचराभ्याम् श्रवणगोचरेभ्यः
पञ्चमीश्रवणगोचरात् श्रवणगोचराभ्याम् श्रवणगोचरेभ्यः
षष्ठीश्रवणगोचरस्य श्रवणगोचरयोः श्रवणगोचराणाम्
सप्तमीश्रवणगोचरे श्रवणगोचरयोः श्रवणगोचरेषु

समास श्रवणगोचर

अव्यय ॰श्रवणगोचरम् ॰श्रवणगोचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria