Declension table of ?śravaṇadvādaśī

Deva

FeminineSingularDualPlural
Nominativeśravaṇadvādaśī śravaṇadvādaśyau śravaṇadvādaśyaḥ
Vocativeśravaṇadvādaśi śravaṇadvādaśyau śravaṇadvādaśyaḥ
Accusativeśravaṇadvādaśīm śravaṇadvādaśyau śravaṇadvādaśīḥ
Instrumentalśravaṇadvādaśyā śravaṇadvādaśībhyām śravaṇadvādaśībhiḥ
Dativeśravaṇadvādaśyai śravaṇadvādaśībhyām śravaṇadvādaśībhyaḥ
Ablativeśravaṇadvādaśyāḥ śravaṇadvādaśībhyām śravaṇadvādaśībhyaḥ
Genitiveśravaṇadvādaśyāḥ śravaṇadvādaśyoḥ śravaṇadvādaśīnām
Locativeśravaṇadvādaśyām śravaṇadvādaśyoḥ śravaṇadvādaśīṣu

Compound śravaṇadvādaśi - śravaṇadvādaśī -

Adverb -śravaṇadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria